SB 10.56.15
सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले ।
अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत ॥ १५ ॥
अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत ॥ १५ ॥
so ’pi cakre kumārasya
maṇiṁ krīḍanakaṁ bile
apaśyan bhrātaraṁ bhrātā
satrājit paryatapyata
maṇiṁ krīḍanakaṁ bile
apaśyan bhrātaraṁ bhrātā
satrājit paryatapyata
同意語
翻訳
Within the cave Jāmbavān let his young son have the Syamantaka jewel as a toy to play with. Meanwhile Satrājit, not seeing his brother return, became deeply troubled.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com