SB 10.55.39
नष्टं प्रद्युम्नमायातमाकर्ण्य द्वारकौकस: ।
अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ॥ ३९ ॥
अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ॥ ३९ ॥
naṣṭaṁ pradyumnam āyātam
ākarṇya dvārakaukasaḥ
aho mṛta ivāyāto
bālo diṣṭyeti hābruvan
ākarṇya dvārakaukasaḥ
aho mṛta ivāyāto
bālo diṣṭyeti hābruvan
同意語
naṣṭam — lost; pradyumnam — Pradyumna; āyātam — returned; ākarṇya — hearing; dvārakā-okasaḥ — the residents of Dvārakā; aho — aḥ; mṛtaḥ — dead; iva — as if; āyātaḥ — come back; bālaḥ — the child; diṣṭyā — by the favor of providence; iti — thus; ha — indeed; abruvan — they spoke.
翻訳
Hearing that lost Pradyumna had come home, the residents of Dvārakā declared, “Ah, providence has allowed this child to return as if from death!”
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com