SB 10.55.20
तामापतन्तीं भगवान् प्रद्युम्नो गदया गदाम् ।
अपास्य शत्रवे क्रुद्ध: प्राहिणोत् स्वगदां नृप ॥ २० ॥
अपास्य शत्रवे क्रुद्ध: प्राहिणोत् स्वगदां नृप ॥ २० ॥
tām āpatantīṁ bhagavān
pradyumno gadayā gadām
apāsya śatrave kruddhaḥ
prāhiṇot sva-gadāṁ nṛpa
pradyumno gadayā gadām
apāsya śatrave kruddhaḥ
prāhiṇot sva-gadāṁ nṛpa
同意語
tām — that; āpatantīm — flying toward Him; bhagavān — the Supreme Lord; pradyumnaḥ — Pradyumna; gadayā — with His club; gadām — the club; apāsya — driving off; śatrave — at His enemy; kruddhaḥ — angered; prāhiṇot — He threw; sta-gadām — His own club; nṛpa — O King (Parīkṣit).
翻訳
As Śambara’s club came flying toward Him, Lord Pradyumna knocked it away with His own. Then, O King, Pradyumna angrily threw His club at the enemy.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com