ヴェーダベース

SB 10.55.2

स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भ‍व: ।
प्रद्युम्न इति विख्यात: सर्वतोऽनवम: पितु: ॥ २ ॥
sa eva jāto vaidarbhyāṁ
kṛṣṇa-vīrya-samudbhavaḥ
pradyumna iti vikhyātaḥ
sarvato ’navamaḥ pituḥ

同意語

sah- — He; eva — indeed; jātaḥ — taking birth; vaidarbhyām — in the daughter of the king of Vidarbha; kṛṣṇa-vīrya — from the seed of Lord Kṛṣṇa; samudbhavaḥ — generated; pradyumnaḥ — Pradyumna; iti — thus; vikhyātaḥ — known; sarvataḥ — in all aspects; anavamaḥ — not inferior; pituḥ — to His father.

翻訳

He took birth in the womb of Vaidarbhī from the seed of Lord Kṛṣṇa and received the name Pradyumna. In no respect was He inferior to His father.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com