SB 10.55.17
स च शम्बरमभ्येत्य संयुगाय समाह्वयत् ।
अविषह्यैस्तमाक्षेपै: क्षिपन् सञ्जनयन् कलिम् ॥ १७ ॥
अविषह्यैस्तमाक्षेपै: क्षिपन् सञ्जनयन् कलिम् ॥ १७ ॥
sa ca śambaram abhyetya
saṁyugāya samāhvayat
aviṣahyais tam ākṣepaiḥ
kṣipan sañjanayan kalim
saṁyugāya samāhvayat
aviṣahyais tam ākṣepaiḥ
kṣipan sañjanayan kalim
同意語
sah- — He; ca — and; śambaram — Śambara; abhyetya — approaching; saṁyugāya — to battle; samāhvayat — called him; aviṣahyaiḥ — intolerable; tam — him; ākṣepaiḥ — with insults; kṣipan — reviling; sañjanayan — inciting; kalim — a fight.
翻訳
Pradyumna approached Śambara and called him to battle, hurling intolerable insults at him to foment a conflict.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com