SB 10.55.11
तामह भगवान् कार्ष्णिर्मातस्ते मतिरन्यथा ।
मातृभावमतिक्रम्य वर्तसे कामिनी यथा ॥ ११ ॥
मातृभावमतिक्रम्य वर्तसे कामिनी यथा ॥ ११ ॥
tām aha bhagavān kārṣṇir
mātas te matir anyathā
mātṛ-bhāvam atikramya
vartase kāminī yathā
mātas te matir anyathā
mātṛ-bhāvam atikramya
vartase kāminī yathā
同意語
tām — to her; āha — said; bhagavān — the Lord; kārṣṇiḥ — Pradyumna; mātaḥ — O mother; te — your; matiḥ — attitude; anyathā — otherwise; mātṛ-bhāvam — the mood or affection of a mother; atikramya — overstepping; vartase — you are acting; kāminī — a girlfriend; yathā — like.
翻訳
Lord Pradyumna told her, “O mother, your attitude has changed. You are overstepping the proper feelings of a mother and behaving like a lover.”
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com