SB 10.53.49
तस्यै स्त्रियस्ता: प्रददु: शेषां युयुजुराशिष: ।
ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधू: ॥ ४९ ॥
ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधू: ॥ ४९ ॥
tasyai striyas tāḥ pradaduḥ
śeṣāṁ yuyujur āśiṣaḥ
tābhyo devyai namaś cakre
śeṣāṁ ca jagṛhe vadhūḥ
śeṣāṁ yuyujur āśiṣaḥ
tābhyo devyai namaś cakre
śeṣāṁ ca jagṛhe vadhūḥ
同意語
tasyai — to her, Rukmiṇī; striyaḥ — women; tāḥ — they; pradaduḥ — gave; śeṣām — the remnants; yuyujuḥ — they bestowed; āśiṣaḥ — blessings; tābhyaḥ — to them; devyai — and to the deity; namaḥ cakre — bowed down; śeṣām — the remnants; ca — and; jagṛhe — took; vadhūḥ — the bride.
翻訳
The ladies gave the bride the remnants of the offerings and then blessed her. She in turn bowed down to them and the deity and accepted the remnants as prasādam.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com