SB 10.53.46
नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम् ।
भूयात् पतिर्मे भगवान् कृष्णस्तदनुमोदताम् ॥ ४६ ॥
भूयात् पतिर्मे भगवान् कृष्णस्तदनुमोदताम् ॥ ४६ ॥
namasye tvāmbike ’bhīkṣṇaṁ
sva-santāna-yutāṁ śivām
bhūyāt patir me bhagavān
kṛṣṇas tad anumodatām
sva-santāna-yutāṁ śivām
bhūyāt patir me bhagavān
kṛṣṇas tad anumodatām
同意語
namasye — I offer my obeisances; tvā — to you; ambike — O Ambikā; abhīkṣṇam — constantly; sva — your; santāna — children; yutām — along with; śivām — the wife of Lord Śiva; bhūyāt — may He become; patiḥ — husband; me — my; bhagavān — the Supreme Lord; kṛṣṇaḥ — Kṛṣṇa; tat — that; anumodatām — please allow.
翻訳
[Princess Rukmiṇī prayed:] O mother Ambikā, wife of Lord Siva, I repeatedly offer my obeisances unto you, together with your children. May Lord Kṛṣṇa become my husband. Please grant this!
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com