SB 10.53.35
एवं राज्ञां समेतानां यथावीर्यं
यथावय: । यथाबलं यथावित्तं सर्वै: कामै: समर्हयत् ॥ ३५ ॥
यथावय: । यथाबलं यथावित्तं सर्वै: कामै: समर्हयत् ॥ ३५ ॥
evaṁ rājñāṁ sametānāṁ
yathā-vīryaṁ yathā-vayaḥ
yathā-balaṁ yathā-vittaṁ
sarvaiḥ kāmaiḥ samarhayat
yathā-vīryaṁ yathā-vayaḥ
yathā-balaṁ yathā-vittaṁ
sarvaiḥ kāmaiḥ samarhayat
同意語
evam — thus; rājñām — for the kings; sametānām — who had assembled; yathā — according; vīryam — to their power; yathā — according; vayaḥ — to their age; yathā — according; balam — to their strength; yathā — according; vittam — to their wealth; sarvaiḥ — with all; kāmaiḥ — desirable things; samarhayat — he honored them.
翻訳
Thus it was that Bhīṣmaka gave all desirable things to the kings who had assembled for the occasion, honoring them as befitted their political power, age, physical prowess and wealth.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com