SB 10.53.14
एवं चेदिपती राजा दमघोष: सुताय वै ।
कारयामास मन्त्रज्ञै: सर्वमभ्युदयोचितम् ॥ १४ ॥
कारयामास मन्त्रज्ञै: सर्वमभ्युदयोचितम् ॥ १४ ॥
evaṁ cedi-patī rājā
damaghoṣaḥ sutāya vai
kārayām āsa mantra-jñaiḥ
sarvam abhyudayocitam
damaghoṣaḥ sutāya vai
kārayām āsa mantra-jñaiḥ
sarvam abhyudayocitam
同意語
evam — in the same way; cedi-patiḥ — the lord of Cedi; rājā damaghoṣaḥ — King Damaghoṣa; sutāya — for his son (Śiśupāla); vai — indeed; kārayām āsa — had done; mantra-jñaiḥ — by expert knowers of mantras; sarvam — everything; abhyudaya — to his prosperity; ucitam — conducive.
翻訳
Rājā Damaghoṣa, lord of Cedi, had also engaged brāhmaṇas expert in chanting mantras to perform all rituals necessary to assure his son’s prosperity.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com