SB 10.52.21
श्रीबादरायणिरुवाच
राजासीद् भीष्मको नाम विदर्भाधिपतिर्महान् ।
तस्य पञ्चाभवन् पुत्रा: कन्यैका च वरानना ॥ २१ ॥
राजासीद् भीष्मको नाम विदर्भाधिपतिर्महान् ।
तस्य पञ्चाभवन् पुत्रा: कन्यैका च वरानना ॥ २१ ॥
śrī-bādarāyaṇir uvāca
rājāsīd bhīṣmako nāma
vidarbhādhipatir mahān
tasya pancābhavan putrāḥ
kanyaikā ca varānanā
rājāsīd bhīṣmako nāma
vidarbhādhipatir mahān
tasya pancābhavan putrāḥ
kanyaikā ca varānanā
同意語
śrī-bādarāyaṇiḥ — Śrī Bādarāyaṇi (Śukadeva, the son of Badarāyaṇa Vedavyāsa); uvāca — said; rājā — a king; āsīt — there was; bhīṣmakaḥ nāma — named Bhīṣmaka; vidarbha-adhipatiḥ — ruler of the kingdom Vidarbha; mahān — great; tasya — his; pañca — five; abhavan — there were; putrāḥ — sons; kanyā — daughter; ekā — one; ca — and; vara — exceptionally beautiful; ānanā — whose face.
翻訳
Śrī Bādarāyaṇi said: There was a king named Bhīṣmaka, the powerful ruler of Vidarbha. He had five sons and one daughter of lovely countenance.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com