SB 10.49.14
श्रीशुक उवाच
इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् ।
प्रारुदद् दु:खिता राजन् भवतां प्रपितामही ॥ १४ ॥
इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् ।
प्रारुदद् दु:खिता राजन् भवतां प्रपितामही ॥ १४ ॥
śrī-śuka uvāca
ity anusmṛtya sva-janaṁ
kṛṣṇaṁ ca jagad-īśvaram
prārudad duḥkhitā rājan
bhavatāṁ prapitāmahī
ity anusmṛtya sva-janaṁ
kṛṣṇaṁ ca jagad-īśvaram
prārudad duḥkhitā rājan
bhavatāṁ prapitāmahī
同意語
śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — as expressed in these words; anusmṛtya — remembering; sva-janam — her own relatives; kṛṣṇam — Kṛṣṇa; ca — and; jagat — of the universe; īśvaram — the Supreme Lord; prārudat — she cried loudly; duḥkhitā — unhappy; rājan — O King (Parīkṣit); bhavatām — of your good self; prapitāmahī — the great-grandmother.
翻訳
Śukadeva Gosvāmī said: Thus meditating on her family members and also on Kṛṣṇa, the Lord of the universe, your great-grandmother Kuntīdevī began to cry out in grief, O King.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com