ヴェーダベース

SB 10.43.25

पूतनानेन नीतान्तं चक्रवातश्च दानव: । अर्जुनौ गुह्यक: केशी धेनुकोऽन्ये च तद्विधा: ॥ २५ ॥
pūtanānena nītāntaṁ
cakravātaś ca dānavaḥ
arjunau guhyakaḥ keśī
dhenuko ’nye ca tad-vidhāḥ

同意語

pūtanā — the witch Pūtanā; anena — by Him; nītā — brought; antam — to her end; cakravātaḥ — whirlwind; ca — and; dānavaḥ — the demon; arjunau — the twin Arjuna trees; guhyakaḥ — the demon Śaṅkhacūḍa; keśī — the horse demon, Keśī; dhenukaḥ — the jackass demon, Dhenuka; anye — others; ca — and; tat-vidhāḥ — like them.

翻訳

He made Pūtanā and the whirlwind demon meet with death, pulled down the twin Arjuna trees, and killed Śaṅkhacūḍa, Keśī, Dhenuka and similar demons.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com