SB 10.43.23
एतौ भगवत: साक्षाद्धरेर्नारायणस्य हि । अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ २३ ॥
etau bhagavataḥ sākṣād
dharer nārāyaṇasya hi
avatīrṇāv ihāṁśena
vasudevasya veśmani
dharer nārāyaṇasya hi
avatīrṇāv ihāṁśena
vasudevasya veśmani
同意語
etau — these two; bhagavataḥ — of the Supreme Lord; sākṣāt — directly; hareḥ — of Lord Hari; nārāyaṇasya — Nārāyaṇa; hi — certainly; avatīrṇau — have descended; iha — to this world; aṁśena — as expansions; vasudevasya — of Vasudeva; veśmani — in the home.
翻訳
[The people said:] These two boys are certainly expansions of the Supreme Lord Nārāyaṇa who have descended to this world in the home of Vasudeva.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com