SB 10.42.37
चाणूरो मुष्टिक: कूट: शलस्तोशल एव च । त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिता: ॥ ३७ ॥
cāṇūro muṣṭikaḥ kūtaḥ
śalas tośala eva ca
ta āsedur upasthānaṁ
valgu-vādya-praharṣitāḥ
śalas tośala eva ca
ta āsedur upasthānaṁ
valgu-vādya-praharṣitāḥ
同意語
cāṇūraḥ muṣṭikaḥ kūṭaḥ — the wrestlers Cāṇūra, Muṣṭika and Kūṭa; śalaḥ tośalaḥ — Śala and Tośala; eva ca — also; te — they; āseduḥ — sat down; upasthānam — on the mat of the wrestling ring; valgu — pleasing; vādya — by the music; praharṣitāḥ — enthused.
翻訳
Enthused by the pleasing music, Canura, Muṣṭika, Kūṭa, Śala and Tośala sat down on the wrestling mat.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com