SB 10.42.19
तद् रक्षिण: सानुचरं कुपिता आततायिन: । गृहीतुकामा आवव्रुर्गृह्यतां वध्यतामिति ॥ १९ ॥
tad-rakṣiṇaḥ sānucaraṁ
kupitā ātatāyinaḥ
gṛhītu-kāmā āvavrur
gṛhyatāṁ vadhyatām iti
kupitā ātatāyinaḥ
gṛhītu-kāmā āvavrur
gṛhyatāṁ vadhyatām iti
同意語
tat — its; rakṣiṇaḥ — guards; sa — along with; anucaram — His companions; kupitāḥ — angered; ātatāyinaḥ — holding weapons; gṛhītu — to catch; kāmāḥ — wanting; āvavruḥ — surrounded; gṛhyatām — seize Him; vadhyatām — kill Him; iti — thus saying.
翻訳
The enraged guards then took up their weapons and, wanting to seize Kṛṣṇa and His companions, surrounded them and shouted, “Grab Him! Kill Him!”
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com