SB 10.42.18
धनुषो भज्यमानस्य शब्द: खं रोदसी दिश: । पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८ ॥
dhanuṣo bhajyamānasya
śabdaḥ khaṁ rodasī diśaḥ
pūrayām āsa yaṁ śrutvā
kaṁsas trāsam upāgamat
śabdaḥ khaṁ rodasī diśaḥ
pūrayām āsa yaṁ śrutvā
kaṁsas trāsam upāgamat
同意語
dhanuṣaḥ — of the bow; bhajyamānasya — which was breaking; śabdaḥ — the sound; kham — the earth; rodasī — the sky; diśaḥ — and all the directions; pūrayām āsa — filled; yam — which; śrutvā — hearing; kaṁsaḥ — King Kaṁsa; trāsam — fear; upāgamat — experienced.
翻訳
The sound of the bow’s breaking filled the earth and sky in all directions. Upon hearing it, Kaṁsa was struck with terror.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com