ヴェーダベース

SB 10.42.18

धनुषो भज्यमानस्य शब्द: खं रोदसी दिश: । पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८ ॥
dhanuṣo bhajyamānasya
śabdaḥ khaṁ rodasī diśaḥ
pūrayām āsa yaṁ śrutvā
kaṁsas trāsam upāgamat

同意語

dhanuṣaḥ — of the bow; bhajyamānasya — which was breaking; śabdaḥ — the sound; kham — the earth; rodasī — the sky; diśaḥ — and all the directions; pūrayām āsa — filled; yam — which; śrutvā — hearing; kaṁsaḥ — King Kaṁsa; trāsam — fear; upāgamat — experienced.

翻訳

The sound of the bow’s breaking filled the earth and sky in all directions. Upon hearing it, Kaṁsa was struck with terror.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com