SB 10.42.15
तत: पौरान् पृच्छमानो धनुष: स्थानमच्युत: । तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रमिवाद्भुतम् ॥ १५ ॥
tataḥ paurān pṛcchamāno
dhanuṣaḥ sthānam acyutaḥ
tasmin praviṣṭo dadṛśe
dhanur aindram ivādbhutam
dhanuṣaḥ sthānam acyutaḥ
tasmin praviṣṭo dadṛśe
dhanur aindram ivādbhutam
同意語
tataḥ — then; paurān — from the city residents; pṛcchamānaḥ — inquiring about; dhanuṣaḥ — of the bow; sthānam — the place; acyutaḥ — the infallible Supreme Lord; tasmin — there; praviṣṭaḥ — entering; dadṛśe — He saw; dhanuḥ — the bow; aindram — that of Lord Indra; iva — like; adbhutam — amazing.
翻訳
Lord Kṛṣṇa then asked the local people where the arena was in which the bow sacrifice would take place. When He went there He saw the amazing bow, which resembled Lord Indra’s.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com