SB 10.41.6
इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुत: ।
मथुरामनयद् रामं कृष्णं चैव दिनात्यये ॥ ६ ॥
मथुरामनयद् रामं कृष्णं चैव दिनात्यये ॥ ६ ॥
ity uktvā codayām āsa
syandanaṁ gāndinī-sutaḥ
mathurām anayad rāmaṁ
kṛṣṇaṁ caiva dinātyaye
syandanaṁ gāndinī-sutaḥ
mathurām anayad rāmaṁ
kṛṣṇaṁ caiva dinātyaye
同意語
iti — thus; uktvā — saying; codayām āsa — drove forward; syandanam — the chariot; gāndinī-sutaḥ — the son of Gāndinī, Akrūra; mathurām — to Mathurā; anayat — he brought; rāmam — Lord Balarāma; kṛṣṇam — Lord Kṛṣṇa; ca — and; eva — also; dina — of the day; atyaye — at the end.
翻訳
With these words, Akrūra, the son of Gāndinī, began driving the chariot onward. At the end of the day he arrived in Mathurā with Lord Balarāma and Lord Kṛṣṇa.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com