SB 10.41.46
भवन्तौ किल विश्वस्य जगत: कारणं परम् ।
अवतीर्णाविहांशेन क्षेमाय च भवाय च ॥ ४६ ॥
अवतीर्णाविहांशेन क्षेमाय च भवाय च ॥ ४६ ॥
bhavantau kila viśvasya
jagataḥ kāraṇaṁ param
avatīrṇāv ihāṁśena
kṣemāya ca bhavāya ca
jagataḥ kāraṇaṁ param
avatīrṇāv ihāṁśena
kṣemāya ca bhavāya ca
同意語
bhavantau — You two; kila — indeed; viśvasya — of the entire; jagataḥ — universe; kāraṇam — the cause; param — ultimate; avatīrṇau — having descended; iha — here; aṁśena — with Your plenary portions; kṣemāya — for the benefit; ca — and; bhavāya — for the prosperity; ca — also.
翻訳
You two Lords are the ultimate cause of this entire universe. To bestow sustenance and prosperity upon this realm, You have descended with Your plenary expansions.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com