SB 10.41.43
तत: सुदाम्नो भवनं मालाकारस्य जग्मतु: ।
तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥
तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥
tataḥ sudāmno bhavanaṁ
mālā-kārasya jagmatuḥ
tau dṛṣṭvā sa samutthāya
nanāma śirasā bhuvi
mālā-kārasya jagmatuḥ
tau dṛṣṭvā sa samutthāya
nanāma śirasā bhuvi
同意語
tataḥ — then; sudāmnaḥ — of Sudāmā; bhavanam — to the home; mālā-kārasya — of the garland-maker; jagmatuḥ — the two of Them went; tau — Them; dṛṣṭvā — seeing; sah- — he; samutthāya — standing up; nanāma — bowed down; śirasā — with his head; bhuvi — on the ground.
翻訳
The two Lords then went to the house of the garland-maker Sudāmā. When Sudāmā saw Them he at once stood up and then bowed down, placing his head on the ground.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com