SB 10.41.4
श्रीअक्रूर उवाच
अद्भुतानीह यावन्ति भूमौ वियति वा जले ।
त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यत: ॥ ४ ॥
अद्भुतानीह यावन्ति भूमौ वियति वा जले ।
त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यत: ॥ ४ ॥
śrī-akrūra uvāca
adbhutānīha yāvanti
bhūmau viyati vā jale
tvayi viśvātmake tāni
kiṁ me ’dṛṣṭaṁ vipaśyataḥ
adbhutānīha yāvanti
bhūmau viyati vā jale
tvayi viśvātmake tāni
kiṁ me ’dṛṣṭaṁ vipaśyataḥ
同意語
śrī-akrūraḥ uvāca — Śrī Akrūra said; adbhutāni — wonderful things; iha — in this world; yāvanti — whatever; bhūmau — on the earth; viyati — in the sky; vā — or; jale — in the water; tvayi — in You; viśva-ātmake — who comprise everything; tāni — they; kim — what; me — by me; adṛṣṭam — not seen; vipaśyataḥ — seeing (You).
翻訳
Śrī Akrūra said: Whatever wonderful things the earth, sky or water contain, all exist in You. Since You encompass everything, when I am seeing You, what have I not seen?
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com