SB 10.41.38
तस्यानुजीविन: सर्वे वास:कोशान्विसृज्य वै ।
दुद्रुवु: सर्वतो मार्गं वासांसि जगृहेऽच्युत: ॥ ३८ ॥
दुद्रुवु: सर्वतो मार्गं वासांसि जगृहेऽच्युत: ॥ ३८ ॥
tasyānujīvinaḥ sarve
vāsaḥ-kośān visṛjya vai
dudruvuḥ sarvato mārgaṁ
vāsāṁsi jagṛhe ’cyutaḥ
vāsaḥ-kośān visṛjya vai
dudruvuḥ sarvato mārgaṁ
vāsāṁsi jagṛhe ’cyutaḥ
同意語
tasya — his; anujīvinaḥ — employees; sarve — all; vāsaḥ — of clothes; kośān — the bundles; visṛjya — leaving behind; vai — indeed; dadruvuḥ — they fled; sarvataḥ — in all directions; mārgam — down the road; vāsāṁsi — garments; jagṛhe — took; acyutaḥ — Lord Kṛṣṇa.
翻訳
The washerman’s assistants all dropped their bundles of clothes and fled down the road, scattering in all directions. Lord Kṛṣṇa then took the clothes.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com