SB 10.41.33
देह्यावयो: समुचितान्यङ्ग वासांसि चार्हतो: ।
भविष्यति परं श्रेयो दातुस्ते नात्र संशय: ॥ ३३ ॥
भविष्यति परं श्रेयो दातुस्ते नात्र संशय: ॥ ३३ ॥
dehy āvayoḥ samucitāny
aṅga vāsāṁsi cārhatoḥ
bhaviṣyati paraṁ śreyo
dātus te nātra saṁśayaḥ
aṅga vāsāṁsi cārhatoḥ
bhaviṣyati paraṁ śreyo
dātus te nātra saṁśayaḥ
同意語
dehi — please give; āvayoḥ — to Us two; samucitāni — suitable; aṅga — My dear; vāsāṁsi — clothes; ca — and; arhatoḥ — to the two who are deserving; bhaviṣyati — there will be; param — supreme; śreyaḥ — benefit; dātuḥ — for the giver; te — you; na — there is not; atra — in this matter; saṁśayaḥ — doubt.
翻訳
[Lord Kṛṣṇa said:] Please give suitable garments to the two of Us, who certainly deserve them. If you grant this charity, you will undoubtedly receive the greatest benefit.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com