SB 10.41.2
सोऽपि चान्तर्हितं वीक्ष्य जलादुन्मज्य सत्वर: ।
कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् ॥ २ ॥
कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् ॥ २ ॥
so ’pi cāntarhitaṁ vīkṣya
jalād unmajya satvaraḥ
kṛtvā cāvaśyakaṁ sarvaṁ
vismito ratham āgamat
jalād unmajya satvaraḥ
kṛtvā cāvaśyakaṁ sarvaṁ
vismito ratham āgamat
同意語
翻訳
When Akrūra saw the vision disappear, he came out of the water and quickly finished his various ritual duties. He then returned to the chariot, astonished.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com