SB 10.41.11
श्रीअक्रूर उवाच
नाहं भवद्भ्यां रहित: प्रवेक्ष्ये मथुरां प्रभो ।
त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥ ११ ॥
नाहं भवद्भ्यां रहित: प्रवेक्ष्ये मथुरां प्रभो ।
त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥ ११ ॥
śrī-akrūra uvāca
nāhaṁ bhavadbhyāṁ rahitaḥ
pravekṣye mathurāṁ prabho
tyaktuṁ nārhasi māṁ nātha
bhaktaṁ te bhakta-vatsala
nāhaṁ bhavadbhyāṁ rahitaḥ
pravekṣye mathurāṁ prabho
tyaktuṁ nārhasi māṁ nātha
bhaktaṁ te bhakta-vatsala
同意語
śrī-akrūraḥ uvāca — Śrī Akrūra said; na — cannot; aham — I; bhavadbhyām — of the two of You; rahitaḥ — deprived; pravekṣye — enter; mathurām — Mathurā; prabho — O master; tyaktum — abandon; na arhasi — You should not; mām — me; nātha — O Lord; bhaktam — devotee; te — Your; bhakta-vatsala — O You who have parental affection for Your devotees.
翻訳
Śrī Akrūra said: O master, without the two of You I shall not enter Mathurā. I am Your devotee, O Lord, so it is not fair for You to abandon me, since You are always affectionate to Your devotees.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com