SB 10.41.1
श्रीशुक उवाच
स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपु: ।
भूय: समाहरत् कृष्णो नटो नाट्यमिवात्मन: ॥ १ ॥
स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपु: ।
भूय: समाहरत् कृष्णो नटो नाट्यमिवात्मन: ॥ १ ॥
śrī-śuka uvāca
stuvatas tasya bhagavān
darśayitvā jale vapuḥ
bhūyaḥ samāharat kṛṣṇo
naṭo nāṭyam ivātmanaḥ
stuvatas tasya bhagavān
darśayitvā jale vapuḥ
bhūyaḥ samāharat kṛṣṇo
naṭo nāṭyam ivātmanaḥ
同意語
śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; stuvataḥ — while praying; tasya — he, Akrūra; bhagavān — the Supreme Lord; darśayitvā — having shown; jale — in the water; vapuḥ — His personal form; bhūyaḥ — again; samāharat — withdrew; kṛṣṇaḥ — Śrī Kṛṣṇa; naṭaḥ — an actor; nāṭyam — the performance; iva — as; ātmanaḥ — his own.
翻訳
Śukadeva Gosvāmī said: While Akrūra was still offering prayers, the Supreme Lord Kṛṣṇa withdrew His form that He had revealed in the water, just as an actor winds up his performance.
解説
Lord Kṛṣṇa withdrew from Akrūra’s sight the Viṣṇu form along with the vision of the spiritual sky and its eternal inhabitants.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com