SB 10.40.4
त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।
साध्यात्मं साधिभूतं च साधिदैवं च साधव: ॥ ४ ॥
साध्यात्मं साधिभूतं च साधिदैवं च साधव: ॥ ४ ॥
tvāṁ yogino yajanty addhā
mahā-puruṣam īśvaram
sādhyātmaṁ sādhibhūtaṁ ca
sādhidaivaṁ ca sādhavaḥ
mahā-puruṣam īśvaram
sādhyātmaṁ sādhibhūtaṁ ca
sādhidaivaṁ ca sādhavaḥ
同意語
tvam — for You; yoginaḥ — yogīs; yajanti — perform sacrifice; addhā — certainly; mahā-puruṣam — for the Supreme Personality; īśvaram — the Godhead; sa-adhyātmam — (the witness of) the living entities; sa-adhibhutam — of the material elements; ca — and; sa-adhidaivam — of the controlling demigods; ca — and; sādhavaḥ — purified persons.
翻訳
Pure yogīs worship You, the Supreme Personality of Godhead, by conceiving of You in the threefold form comprising the living entities, the material elements that constitute the living entities’ bodies, and the controlling deities of those elements.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com