SB 10.40.26
यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भवै: ।
अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्मुख: ॥ २६ ॥
अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्मुख: ॥ २६ ॥
yathābudho jalaṁ hitvā
praticchannaṁ tad-udbhavaiḥ
abhyeti mṛga-tṛṣṇāṁ vai
tadvat tvāhaṁ parāṅ-mukhaḥ
praticchannaṁ tad-udbhavaiḥ
abhyeti mṛga-tṛṣṇāṁ vai
tadvat tvāhaṁ parāṅ-mukhaḥ
同意語
yathā — as; abudhaḥ — someone who is unintelligent; jalam — water; hitvā — overlooking; praticchannam — covered; tat-udbhavaiḥ — by the plants growing in it; abhyeti — approaches; mṛga-tṛṣṇām — a mirage; vai — indeed; tadvat — in that same way; tvā — You; aham — I; parāk-mukhaḥ — turned away.
翻訳
Just as a fool overlooks a body of water covered by the vegetation growing in it and chases a mirage, so I have turned away from You.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com