SB 10.39.9
यत्सन्देशो यदर्थं वा दूत: सम्प्रेषित: स्वयम् ।
यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभे: ॥ ९ ॥
यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभे: ॥ ९ ॥
yat-sandeśo yad-arthaṁ vā
dūtaḥ sampreṣitaḥ svayam
yad uktaṁ nāradenāsya
sva-janmānakadundubheḥ
dūtaḥ sampreṣitaḥ svayam
yad uktaṁ nāradenāsya
sva-janmānakadundubheḥ
同意語
yat — having which; sandeśaḥ — message; yat — which; artham — purpose; vā — and; dūtaḥ — as a messenger; sampreṣitaḥ — sent; svayam — himself (Akrūra); yat — what; uktam — was spoken; nāradena — by Nārada; asya — to him (Kaṁsa); sva — His (Kṛṣṇa’s); janma — birth; ānakadundubheḥ — from Vasudeva.
翻訳
Akrūra relayed the message he had been sent to deliver. He also described Kaṁsa’s real intentions and how Nārada had informed Kaṁsa that Kṛṣṇa had been born as the son of Vasudeva.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com