SB 10.39.8
श्रीशुक उवाच
पृष्टो भगवता सर्वं वर्णयामास माधव: ।
वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८ ॥
पृष्टो भगवता सर्वं वर्णयामास माधव: ।
वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८ ॥
śrī-śuka uvāca
pṛṣṭo bhagavatā sarvaṁ
varṇayām āsa mādhavaḥ
vairānubandhaṁ yaduṣu
vasudeva-vadhodyamam
pṛṣṭo bhagavatā sarvaṁ
varṇayām āsa mādhavaḥ
vairānubandhaṁ yaduṣu
vasudeva-vadhodyamam
同意語
śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; pṛṣṭaḥ — requested; bhagavatā — by the Supreme Lord; sarvam — everything; varṇayām āsa — described; mādhavaḥ — Akrūra, descendant of Madhu; vaira-anubandham — the inimical attitude; yaduṣu — toward the Yadus; vasudeva — Vasudeva; vadha — to murder; udyamam — the attempt.
翻訳
Śukadeva Gosvāmī said: In response to the Supreme Lord’s request, Akrūra, the descendant of Madhu, described the whole situation, including King Kaṁsa’s enmity toward the Yadus and his attempt to murder Vasudeva.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com