SB 10.39.35
तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तम: ।
सान्त्वयामास सप्रेमैरायास्य इति दौत्यकै: ॥ ३५ ॥
सान्त्वयामास सप्रेमैरायास्य इति दौत्यकै: ॥ ३५ ॥
tās tathā tapyatīr vīkṣya
sva-prasthāṇe yadūttamaḥ
sāntvayām asa sa-premair
āyāsya iti dautyakaiḥ
sva-prasthāṇe yadūttamaḥ
sāntvayām asa sa-premair
āyāsya iti dautyakaiḥ
同意語
tāḥ — them (the gopīs); tathā — thus; tapyatīḥ — lamenting; vīkṣya — seeing; sva-prasthāne — as He was leaving; yadu-uttamaḥ — the greatest of the Yadus; sāntvayām āsa — He consoled them; sa-premaiḥ — full of love; āyāsye iti — “I will return”; dautyakaiḥ — with words sent through a messenger.
翻訳
As He departed, that best of the Yadus saw how the gopīs were lamenting, and thus He consoled them by sending a messenger with this loving promise: “I will return.”
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com