SB 10.39.34
गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिता: ।
प्रत्यादेशं भगवत: काङ्क्षन्त्यश्चावतस्थिरे ॥ ३४ ॥
प्रत्यादेशं भगवत: काङ्क्षन्त्यश्चावतस्थिरे ॥ ३४ ॥
gopyaś ca dayitaṁ kṛṣṇam
anuvrajyānurañjitāḥ
pratyādeśaṁ bhagavataḥ
kāṅkṣantyaś cāvatasthire
anuvrajyānurañjitāḥ
pratyādeśaṁ bhagavataḥ
kāṅkṣantyaś cāvatasthire
同意語
gopyaḥ — the gopīs; ca — and; dayitam — their beloved; kṛṣṇam — Kṛṣṇa; anuvrajya — following; anurañjitāḥ — pleased; pratyādeśam — some instruction in reply; bhagavataḥ — from the Lord; kāṅkṣantyaḥ — hoping for; ca — and; avatasthire — they stood.
翻訳
[With His glances] Lord Kṛṣṇa somewhat pacified the gopīs, and they also followed behind for some time. Then, hoping He would give them some instruction, they stood still.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com