SB 10.39.26
मैतद्विधस्याकरुणस्य नाम भू-
दक्रूर इत्येतदतीव दारुण: ।
योऽसावनाश्वास्य सुदु:खितं जनं
प्रियात्प्रियं नेष्यति पारमध्वन: ॥ २६ ॥
दक्रूर इत्येतदतीव दारुण: ।
योऽसावनाश्वास्य सुदु:खितं जनं
प्रियात्प्रियं नेष्यति पारमध्वन: ॥ २६ ॥
maitad-vidhasyākaruṇasya nāma bhūd
akrūra ity etad atīva dāruṇaḥ
yo ’sāv anāśvāsya su-duḥkhitam janaṁ
priyāt priyaṁ neṣyati pāram adhvanaḥ
akrūra ity etad atīva dāruṇaḥ
yo ’sāv anāśvāsya su-duḥkhitam janaṁ
priyāt priyaṁ neṣyati pāram adhvanaḥ
同意語
mā — should not; etat-vidhasya — of such; akaruṇasya — an unkind person; nāma — the name; bhūt — be; akrūraḥ iti — “Akrūra”; etat — this; atīva — extremely; dāruṇaḥ — cruel; yaḥ — who; asau — he; anāśvāsya — not consoling; su-duḥkhitam — who are very miserable; janam — people; priyāt — than the most dear; priyam — dear (Kṛṣṇa); neṣyati — will take; pāram adhvanaḥ — beyond our sight.
翻訳
He who is doing this merciless deed should not be called Akrūra. He is so extremely cruel that without even trying to console the sorrowful residents of Vraja, he is taking away Kṛṣṇa, who is more dear to us than life itself.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com