SB 10.39.13
गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम् ।
रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ॥ १३ ॥
रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ॥ १३ ॥
gopyas tās tad upaśrutya
babhūvur vyathitā bhṛśam
rāma-kṛṣṇau purīṁ netum
akrūraṁ vrajam āgatam
babhūvur vyathitā bhṛśam
rāma-kṛṣṇau purīṁ netum
akrūraṁ vrajam āgatam
同意語
gopyaḥ — the cowherd girls; tāḥ — they; tat — then; upaśrutya — hearing; babhūvuḥ — became; vyathitāḥ — distressed; bhṛśam — extremely; rāma-kṛṣṇau — Balarāma and Kṛṣṇa; purīm — to the city; netum — to take; akrūram — Akrūra; vrajam — to Vṛndāvana; āgatam — come.
翻訳
When the young gopīs heard that Akrūra had come to Vraja to take Kṛṣṇa and Balarāma to the city, they became extremely distressed.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com