SB 10.39.1
श्रीशुक उवाच
सुखोपविष्ट: पर्यङ्के रामकृष्णोरुमानित: ।
लेभे मनोरथान्सर्वान्पथि यन् स चकार ह ॥ १ ॥
सुखोपविष्ट: पर्यङ्के रामकृष्णोरुमानित: ।
लेभे मनोरथान्सर्वान्पथि यन् स चकार ह ॥ १ ॥
śrī-śuka uvāca
sukhopaviṣṭaḥ paryaṅke
rama-kṛṣṇoru-mānitaḥ
lebhe manorathān sarvān
pathi yān sa cakāra ha
sukhopaviṣṭaḥ paryaṅke
rama-kṛṣṇoru-mānitaḥ
lebhe manorathān sarvān
pathi yān sa cakāra ha
同意語
śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; sukha — comfortably; upaviṣṭaḥ — seated; paryaṅke — on a couch; rāma-kṛṣṇa — by Lord Balarāma and Lord Kṛṣṇa; uru — very much; mānitaḥ — honored; lebhe — he attained; manaḥ-rathān — his desires; sarvān — all; pathi — on the road; yān — which; sah- — he; cakāra ha — had manifested.
翻訳
Śukadeva Gosvāmī said: Having been honored so much by Lord Balarāma and Lord Kṛṣṇa, Akrūra, seated comfortably on a couch, felt that all the desires he had contemplated on the road were now fulfilled.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com