SB 10.34.8
अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गम: ।
तमस्पृशत्पदाभ्येत्य भगवान्सात्वतां पति: ॥ ८ ॥
तमस्पृशत्पदाभ्येत्य भगवान्सात्वतां पति: ॥ ८ ॥
alātair dahyamāno ’pi
nāmuñcat tam uraṅgamaḥ
tam aspṛśat padābhyetya
bhagavān sātvatāṁ patiḥ
nāmuñcat tam uraṅgamaḥ
tam aspṛśat padābhyetya
bhagavān sātvatāṁ patiḥ
同意語
alātaiḥ — by the firebrands; dahyamānaḥ — being burned; アピ — although; na amuñcat — did not release; tam — him; uraṅgamaḥ — the snake; tam — that snake; aspṛśat — touched; padā — with His foot; abhyetya — coming; bhagavān — the Supreme Lord; sātvatām — of the devotees; patiḥ — the master.
翻訳
But even though the firebrands were burning him, the serpent would not release Nanda Mahārāja. Then the Supreme Lord Kṛṣṇa, master of His devotees, came to the spot and touched the snake with His foot.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com