SB 10.34.11
को भवान् परया लक्ष्म्या रोचतेऽद्भुतदर्शन: ।
कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवश: ॥ ११ ॥
कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवश: ॥ ११ ॥
ko bhavān parayā lakṣmyā
rocate ’dbhuta-darśanaḥ
kathaṁ jugupsitām etāṁ
gatiṁ vā prāpito ’vaśaḥ
rocate ’dbhuta-darśanaḥ
kathaṁ jugupsitām etāṁ
gatiṁ vā prāpito ’vaśaḥ
同意語
kaḥ — who; bhavān — your good self; parayā — with great; lakṣmyā — beauty; rocate — shine; adbhuta — wonderful; darśanaḥ — to see; katham — why; jugupsitām — terrible; etām — this; gatim — destination; vā — and; prāpitaḥ — made to assume; avaśaḥ — beyond your control.
翻訳
[Lord Kṛṣṇa said:] My dear sir, you appear so wonderful, glowing with such great beauty. Who are you? And who forced you to assume this terrible body of a snake?
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com