SB 10.30.24
एवं कृष्णं पृच्छमाना गण्दावनलतास्तरून् ।
व्यचक्षत वनोद्देशे पदानि परमात्मन: ॥ २४ ॥
व्यचक्षत वनोद्देशे पदानि परमात्मन: ॥ २४ ॥
evaṁ kṛṣṇaṁ pṛcchamānā
vrṇdāvana-latās tarūn
vyacakṣata vanoddeśe
padāni paramātmanaḥ
vrṇdāvana-latās tarūn
vyacakṣata vanoddeśe
padāni paramātmanaḥ
同意語
evam — in this manner; kṛṣṇam — about Kṛṣṇa; pṛcchamānāḥ — inquiring; vṛndāvana — of the Vṛndāvana forest; latāḥ — from the creepers; tarūn — and the trees; vyacakṣata — they saw; vana — of the forest; uddeśe — in one spot; padāni — the footprints; parama-ātmanaḥ — of the Supersoul.
翻訳
While the gopīs were thus imitating Kṛṣṇa’s pastimes and asking Vṛndāvana’s creepers and trees where Kṛṣṇa, the Supreme Soul, might be, they happened to see His footprints in a corner of the forest.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com