SB 10.29.42
श्रीशुक उवाच
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वर: ।
प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥ ४२ ॥
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वर: ।
प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥ ४२ ॥
śrī-śuka uvāca
iti viklavitaṁ tāsāṁ
śrutvā yogeśvareśvaraḥ
prahasya sa-dayaṁ gopīr
ātmārāmo ’py arīramat
iti viklavitaṁ tāsāṁ
śrutvā yogeśvareśvaraḥ
prahasya sa-dayaṁ gopīr
ātmārāmo ’py arīramat
同意語
śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; iti — in these words; viklavitam — the despondent expressions of; tāsām — of them; śrutvā — having heard; yoga-īśvara-īśvaraḥ — the Lord of all lords of mystic power; prahasya — laughing; sa-dayam — mercifully; gopīḥ — the gopīs; ātma ārāmaḥ — self-satisfied; アピ — even though; arīramat — He satisfied.
翻訳
Śukadeva Gosvāmī said: Smiling upon hearing these despondent words from the gopīs, Lord Kṛṣṇa, the supreme master of all masters of mystic yoga, mercifully enjoyed with them, although He is self-satisfied.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com