SB 10.26.9
वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया । हत्वा न्यपातयत्तेन कपित्थानि च लीलया ॥ ९ ॥
vatseṣu vatsa-rūpeṇa
praviśantaṁ jighāṁsayā
hatvā nyapātayat tena
kapitthāni ca līlayā
praviśantaṁ jighāṁsayā
hatvā nyapātayat tena
kapitthāni ca līlayā
同意語
vatseṣu — among the calves; vatsa-rūpeṇa — appearing as if another calf; praviśantam — who had entered; jighāṁsayā — wanting to kill; hatvā — killing him; nyapātayat — He made to fall; tena — by him; kapitthāni — the kapittha fruits; ca — and; līlayā — as a sport.
翻訳
Desiring to kill Kṛṣṇa, the demon Vatsa disguised himself as a calf and entered among Kṛṣṇa’s calves. But Kṛṣṇa killed the demon and, using his body, enjoyed the sport of knocking kapittha fruits down from the trees.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com