SB 10.25.30
यशोदा रोहिणी नन्दो रामश्च बलिनां वर: । कृष्णमालिङ्ग्य युयुजुराशिष: स्नेहकातरा: ॥ ३० ॥
yaśodā rohiṇī nando
rāmaś ca balināṁ varaḥ
kṛṣṇam āliṅgya yuyujur
āśiṣaḥ sneha-kātarāḥ
rāmaś ca balināṁ varaḥ
kṛṣṇam āliṅgya yuyujur
āśiṣaḥ sneha-kātarāḥ
同意語
yaśodā — mother Yaśodā; rohiṇī — Rohiṇī; nandaḥ — Nanda Mahārāja; rāmaḥ — Balarāma; ca — also; balinām — of the strong; varaḥ — the greatest; kṛṣṇam — Kṛṣṇa; āliṅgya — embracing; yuyujuḥ — they all offered; āśiṣaḥ — benedictions; sneha — by their affection for Him; kātarāḥ — beside themselves.
翻訳
Mother Yaśodā, mother Rohiṇī, Nanda Mahārāja and Balarāma, the greatest of the strong, all embraced Kṛṣṇa. Overwhelmed with affection, they offered Him their blessings.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com