SB 10.24.7
तत्र तावत् क्रियायोगो भवतां किं विचारित: । अथवा लौकिकस्तन्मे पृच्छत: साधु भण्यताम् ॥ ७ ॥
tatra tāvat kriyā-yogo
bhavatāṁ kiṁ vicāritaḥ
atha vā laukikas tan me
pṛcchataḥ sādhu bhaṇyatām
bhavatāṁ kiṁ vicāritaḥ
atha vā laukikas tan me
pṛcchataḥ sādhu bhaṇyatām
同意語
tatra tāvat — that being the case; kriyā-yogaḥ — this fruitive endeavor; bhavatām — of yours; kim — whether; vicāritaḥ — learned from the scriptures; atha vā — or else; laukikaḥ — of ordinary custom; tat — that; me — to Me; pṛcchataḥ — who am inquiring; sādhu — clearly; bhaṇyatām — it should be explained.
翻訳
Such being the case, this ritualistic endeavor of yours should be clearly explained to Me. Is it a ceremony based on scriptural injunction, or simply a custom of ordinary society?
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com