SB 10.23.28
तद् यात देवयजनं पतयो वो द्विजातय: ।
स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिन: ॥ २८ ॥
स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिन: ॥ २८ ॥
tad yāta deva-yajanaṁ
patayo vo dvijātayaḥ
sva-satraṁ pārayiṣyanti
yuṣmābhir gṛha-medhinaḥ
patayo vo dvijātayaḥ
sva-satraṁ pārayiṣyanti
yuṣmābhir gṛha-medhinaḥ
同意語
tat — therefore; yāta — go; deva-yajanam — to the sacrificial arena; patayaḥ — the husbands; vaḥ — your; dvi-jātayaḥ — the brāhmaṇas; sva-satram — their own sacrifices; pārayiṣyanti — will be able to finish; yuṣmābhiḥ — together with you; gṛha-medhinaḥ — the householders.
翻訳
You should thus return to the sacrificial arena, because your husbands, the learned brāhmaṇas, are householders and need your assistance to finish their respective sacrifices.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com