ヴェーダベース

SB 10.18.23

रामसङ्घट्टिनो यर्हि श्रीदामवृषभादय: ।
क्रीडायां जयिनस्तांस्तानूहु: कृष्णादयो नृप ॥ २३ ॥
rāma-saṅghaṭṭino yarhi
śrīdāma-vṛṣabhādayaḥ
krīḍāyāṁ jayinas tāṁs tān
ūhuḥ kṛṣṇādayo nṛpa

同意語

rāma-saṅghaṭṭinaḥ — the members of Lord Balarāma’s party; yarhi — when; śrīdāma-vṛṣabha-ādayaḥ — Śrīdāmā, Vṛṣabha and others (such as Subala); krīḍāyām — in the games; jayinaḥ — victorious; tān tān — each of them; ūhuḥ — carried; kṛṣṇa-ādayaḥ — Kṛṣṇa and the members of His party; nṛpa — O King.

翻訳

My dear King Parīkṣit, when Śrīdāmā, Vṛṣabha and the other members of Lord Balarāma’s party were victorious in these games, Kṛṣṇa and His followers had to carry them.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com