SB 10.18.1
श्रीशुक उवाच
अथ कृष्ण: परिवृतो ज्ञातिभिर्मुदितात्मभि: ।
अनुगीयमानो न्यविशद्व्रजं गोकुलमण्डितम् ॥ १ ॥
अथ कृष्ण: परिवृतो ज्ञातिभिर्मुदितात्मभि: ।
अनुगीयमानो न्यविशद्व्रजं गोकुलमण्डितम् ॥ १ ॥
śrī-śuka uvāca
atha kṛṣṇaḥ parivṛto
jñātibhir muditātmabhiḥ
anugīyamāno nyaviśad
vrajaṁ gokula-maṇḍitam
atha kṛṣṇaḥ parivṛto
jñātibhir muditātmabhiḥ
anugīyamāno nyaviśad
vrajaṁ gokula-maṇḍitam
同意語
śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; atha — next; kṛṣṇaḥ — Lord Kṛṣṇa; parivṛtaḥ — surrounded; jñātibhiḥ — by His companions; mudita-ātmabhiḥ — who were joyful by nature; anugīyamānaḥ — His glories being chanted; nyaviśat — entered; vrajam — Vraja; go-kula — by the herds of cows; maṇḍitam — decorated.
翻訳
Śukadeva Gosvāmī said: Surrounded by His blissful companions, who constantly chanted His glories, Śrī Kṛṣṇa then entered the village of Vraja, which was decorated with herds of cows.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com