SB 10.15.29
फलानां पततां शब्दं निशम्यासुररासभ: ।
अभ्यधावत् क्षितितलं सनगं परिकम्पयन् ॥ २९ ॥
अभ्यधावत् क्षितितलं सनगं परिकम्पयन् ॥ २९ ॥
phalānāṁ patatāṁ śabdaṁ
niśamyāsura-rāsabhaḥ
abhyadhāvat kṣiti-talaṁ
sa-nagaṁ parikampayan
niśamyāsura-rāsabhaḥ
abhyadhāvat kṣiti-talaṁ
sa-nagaṁ parikampayan
同意語
phalānām — of the fruits; patatām — which are falling; śabdam — the sound; niśamya — hearing; asura-rāsabhaḥ — the demon in the form of a jackass; abhyadhāvat — ran forward; kṣiti-talam — the surface of the earth; sa-nagam — together with the trees; parikampayan — making tremble.
翻訳
Hearing the sound of the falling fruits, the ass demon Dhenuka ran forward to attack, making the earth and trees tremble.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com