SB 10.10.1
श्रीराजोवाच
कथ्यतां भगवन्नेतत्तयो: शापस्य कारणम् ।
यत्तद् विगर्हितं कर्म येन वा देवर्षेस्तम: ॥ १ ॥
कथ्यतां भगवन्नेतत्तयो: शापस्य कारणम् ।
यत्तद् विगर्हितं कर्म येन वा देवर्षेस्तम: ॥ १ ॥
śrī-rājovāca
kathyatāṁ bhagavann etat
tayoḥ śāpasya kāraṇam
yat tad vigarhitaṁ karma
yena vā devarṣes tamaḥ
kathyatāṁ bhagavann etat
tayoḥ śāpasya kāraṇam
yat tad vigarhitaṁ karma
yena vā devarṣes tamaḥ
同意語
śrī-rājā uvāca — the King further inquired; kathyatām — please describe; bhagavan — O supremely powerful one; etat — this; tayoḥ — of both of them; śāpasya — of cursing; kāraṇam — the cause; yat — which; tat — that; vigarhitam — abominable; karma — act; yena — by which; vā — either; devarṣeḥ tamaḥ — the great sage Nārada became so angry.
翻訳
King Parīkṣit inquired from Śukadeva Gosvāmī: O great and powerful saint, what was the cause of Nalakūvara’s and Maṇigrīva’s having been cursed by Nārada Muni? What did they do that was so abominable that even Nārada, the great sage, became angry at them? Kindly describe this to me.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com