ŚB 1.7.51
तत्राहामर्षितो भीमस्तस्य श्रेयान् वध: स्मृत: ।
न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥
न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥
tatrāhāmarṣito bhīmas
tasya śreyān vadhaḥ smṛtaḥ
na bhartur nātmanaś cārthe
yo ’han suptān śiśūn vṛthā
tasya śreyān vadhaḥ smṛtaḥ
na bhartur nātmanaś cārthe
yo ’han suptān śiśūn vṛthā
同意語
tatra — thereupon; āha — said; amarṣitaḥ — in an angry mood; bhīmaḥ — Bhīma; tasya — his; śreyān — ultimate good; vadhaḥ — killing; smṛtaḥ — recorded; na — not; bhartuḥ — of the master; na — nor; ātmanaḥ — of his own self; ca — and; arthe — for the sake of; yaḥ — one who; ahan — killed; suptān — sleeping; śiśūn — children; vṛthā — without purpose.
翻訳
Bhīma, however, angrily disagreed with them and recommended killing this culprit, who had murdered sleeping children for no purpose and for neither his nor his master’s interest.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com