ŚB 1.14.27
सप्त स्वसारस्तत्पत्न्यो मातुलान्य: सहात्मजा: ।
आसते सस्नुषा: क्षेमं देवकीप्रमुखा: स्वयम् ॥ २७ ॥
आसते सस्नुषा: क्षेमं देवकीप्रमुखा: स्वयम् ॥ २७ ॥
sapta sva-sāras tat-patnyo
mātulānyaḥ sahātmajāḥ
āsate sasnuṣāḥ kṣemaṁ
devakī-pramukhāḥ svayam
mātulānyaḥ sahātmajāḥ
āsate sasnuṣāḥ kṣemaṁ
devakī-pramukhāḥ svayam
同意語
sapta — seven; sva-sāraḥ — own sisters; tat-patnyaḥ — his wives; mātulānyaḥ — maternal aunts; saha — along with; ātma-jāḥ — sons and grandsons; āsate — are all; sasnuṣāḥ — with their daughters-in-law; kṣemam — happiness; devakī — Devakī; pramukhāḥ — headed by; svayam — personally.
翻訳
His seven wives, headed by Devakī, are all sisters. Are they and their sons and daughters-in-law all happy?
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com